Declension table of ?sāṣṭikā

Deva

FeminineSingularDualPlural
Nominativesāṣṭikā sāṣṭike sāṣṭikāḥ
Vocativesāṣṭike sāṣṭike sāṣṭikāḥ
Accusativesāṣṭikām sāṣṭike sāṣṭikāḥ
Instrumentalsāṣṭikayā sāṣṭikābhyām sāṣṭikābhiḥ
Dativesāṣṭikāyai sāṣṭikābhyām sāṣṭikābhyaḥ
Ablativesāṣṭikāyāḥ sāṣṭikābhyām sāṣṭikābhyaḥ
Genitivesāṣṭikāyāḥ sāṣṭikayoḥ sāṣṭikānām
Locativesāṣṭikāyām sāṣṭikayoḥ sāṣṭikāsu

Adverb -sāṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria