Declension table of ?saṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṭayiṣyantī saṭayiṣyantyau saṭayiṣyantyaḥ
Vocativesaṭayiṣyanti saṭayiṣyantyau saṭayiṣyantyaḥ
Accusativesaṭayiṣyantīm saṭayiṣyantyau saṭayiṣyantīḥ
Instrumentalsaṭayiṣyantyā saṭayiṣyantībhyām saṭayiṣyantībhiḥ
Dativesaṭayiṣyantyai saṭayiṣyantībhyām saṭayiṣyantībhyaḥ
Ablativesaṭayiṣyantyāḥ saṭayiṣyantībhyām saṭayiṣyantībhyaḥ
Genitivesaṭayiṣyantyāḥ saṭayiṣyantyoḥ saṭayiṣyantīnām
Locativesaṭayiṣyantyām saṭayiṣyantyoḥ saṭayiṣyantīṣu

Compound saṭayiṣyanti - saṭayiṣyantī -

Adverb -saṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria