Declension table of ?saṭayamāna

Deva

NeuterSingularDualPlural
Nominativesaṭayamānam saṭayamāne saṭayamānāni
Vocativesaṭayamāna saṭayamāne saṭayamānāni
Accusativesaṭayamānam saṭayamāne saṭayamānāni
Instrumentalsaṭayamānena saṭayamānābhyām saṭayamānaiḥ
Dativesaṭayamānāya saṭayamānābhyām saṭayamānebhyaḥ
Ablativesaṭayamānāt saṭayamānābhyām saṭayamānebhyaḥ
Genitivesaṭayamānasya saṭayamānayoḥ saṭayamānānām
Locativesaṭayamāne saṭayamānayoḥ saṭayamāneṣu

Compound saṭayamāna -

Adverb -saṭayamānam -saṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria