Declension table of ?saṭṭavat

Deva

MasculineSingularDualPlural
Nominativesaṭṭavān saṭṭavantau saṭṭavantaḥ
Vocativesaṭṭavan saṭṭavantau saṭṭavantaḥ
Accusativesaṭṭavantam saṭṭavantau saṭṭavataḥ
Instrumentalsaṭṭavatā saṭṭavadbhyām saṭṭavadbhiḥ
Dativesaṭṭavate saṭṭavadbhyām saṭṭavadbhyaḥ
Ablativesaṭṭavataḥ saṭṭavadbhyām saṭṭavadbhyaḥ
Genitivesaṭṭavataḥ saṭṭavatoḥ saṭṭavatām
Locativesaṭṭavati saṭṭavatoḥ saṭṭavatsu

Compound saṭṭavat -

Adverb -saṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria