सुबन्तावली ?सणि

Roma

पुमान्एकद्विबहु
प्रथमासणिः सणी सणयः
सम्बोधनम्सणे सणी सणयः
द्वितीयासणिम् सणी सणीन्
तृतीयासणिना सणिभ्याम् सणिभिः
चतुर्थीसणये सणिभ्याम् सणिभ्यः
पञ्चमीसणेः सणिभ्याम् सणिभ्यः
षष्ठीसणेः सण्योः सणीनाम्
सप्तमीसणौ सण्योः सणिषु

समास सणि

अव्यय ॰सणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria