Declension table of ?saṃśyāyiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṃśyāyiṣyan saṃśyāyiṣyantau saṃśyāyiṣyantaḥ
Vocativesaṃśyāyiṣyan saṃśyāyiṣyantau saṃśyāyiṣyantaḥ
Accusativesaṃśyāyiṣyantam saṃśyāyiṣyantau saṃśyāyiṣyataḥ
Instrumentalsaṃśyāyiṣyatā saṃśyāyiṣyadbhyām saṃśyāyiṣyadbhiḥ
Dativesaṃśyāyiṣyate saṃśyāyiṣyadbhyām saṃśyāyiṣyadbhyaḥ
Ablativesaṃśyāyiṣyataḥ saṃśyāyiṣyadbhyām saṃśyāyiṣyadbhyaḥ
Genitivesaṃśyāyiṣyataḥ saṃśyāyiṣyatoḥ saṃśyāyiṣyatām
Locativesaṃśyāyiṣyati saṃśyāyiṣyatoḥ saṃśyāyiṣyatsu

Compound saṃśyāyiṣyat -

Adverb -saṃśyāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria