Declension table of ?saṃśyāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaṃśyāyiṣyamāṇaḥ saṃśyāyiṣyamāṇau saṃśyāyiṣyamāṇāḥ
Vocativesaṃśyāyiṣyamāṇa saṃśyāyiṣyamāṇau saṃśyāyiṣyamāṇāḥ
Accusativesaṃśyāyiṣyamāṇam saṃśyāyiṣyamāṇau saṃśyāyiṣyamāṇān
Instrumentalsaṃśyāyiṣyamāṇena saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇaiḥ saṃśyāyiṣyamāṇebhiḥ
Dativesaṃśyāyiṣyamāṇāya saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇebhyaḥ
Ablativesaṃśyāyiṣyamāṇāt saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇebhyaḥ
Genitivesaṃśyāyiṣyamāṇasya saṃśyāyiṣyamāṇayoḥ saṃśyāyiṣyamāṇānām
Locativesaṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇayoḥ saṃśyāyiṣyamāṇeṣu

Compound saṃśyāyiṣyamāṇa -

Adverb -saṃśyāyiṣyamāṇam -saṃśyāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria