सुबन्तावली ?संश्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासंश्रयितव्यः संश्रयितव्यौ संश्रयितव्याः
सम्बोधनम्संश्रयितव्य संश्रयितव्यौ संश्रयितव्याः
द्वितीयासंश्रयितव्यम् संश्रयितव्यौ संश्रयितव्यान्
तृतीयासंश्रयितव्येन संश्रयितव्याभ्याम् संश्रयितव्यैः संश्रयितव्येभिः
चतुर्थीसंश्रयितव्याय संश्रयितव्याभ्याम् संश्रयितव्येभ्यः
पञ्चमीसंश्रयितव्यात् संश्रयितव्याभ्याम् संश्रयितव्येभ्यः
षष्ठीसंश्रयितव्यस्य संश्रयितव्ययोः संश्रयितव्यानाम्
सप्तमीसंश्रयितव्ये संश्रयितव्ययोः संश्रयितव्येषु

समास संश्रयितव्य

अव्यय ॰संश्रयितव्यम् ॰संश्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria