सुबन्तावली ?संयतवस्त्रा

Roma

स्त्रीएकद्विबहु
प्रथमासंयतवस्त्रा संयतवस्त्रे संयतवस्त्राः
सम्बोधनम्संयतवस्त्रे संयतवस्त्रे संयतवस्त्राः
द्वितीयासंयतवस्त्राम् संयतवस्त्रे संयतवस्त्राः
तृतीयासंयतवस्त्रया संयतवस्त्राभ्याम् संयतवस्त्राभिः
चतुर्थीसंयतवस्त्रायै संयतवस्त्राभ्याम् संयतवस्त्राभ्यः
पञ्चमीसंयतवस्त्रायाः संयतवस्त्राभ्याम् संयतवस्त्राभ्यः
षष्ठीसंयतवस्त्रायाः संयतवस्त्रयोः संयतवस्त्राणाम्
सप्तमीसंयतवस्त्रायाम् संयतवस्त्रयोः संयतवस्त्रासु

अव्यय ॰संयतवस्त्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria