सुबन्तावली ?संवत्सरोपासित

Roma

पुमान्एकद्विबहु
प्रथमासंवत्सरोपासितः संवत्सरोपासितौ संवत्सरोपासिताः
सम्बोधनम्संवत्सरोपासित संवत्सरोपासितौ संवत्सरोपासिताः
द्वितीयासंवत्सरोपासितम् संवत्सरोपासितौ संवत्सरोपासितान्
तृतीयासंवत्सरोपासितेन संवत्सरोपासिताभ्याम् संवत्सरोपासितैः संवत्सरोपासितेभिः
चतुर्थीसंवत्सरोपासिताय संवत्सरोपासिताभ्याम् संवत्सरोपासितेभ्यः
पञ्चमीसंवत्सरोपासितात् संवत्सरोपासिताभ्याम् संवत्सरोपासितेभ्यः
षष्ठीसंवत्सरोपासितस्य संवत्सरोपासितयोः संवत्सरोपासितानाम्
सप्तमीसंवत्सरोपासिते संवत्सरोपासितयोः संवत्सरोपासितेषु

समास संवत्सरोपासित

अव्यय ॰संवत्सरोपासितम् ॰संवत्सरोपासितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria