सुबन्तावली ?सन्तोषानन्द

Roma

पुमान्एकद्विबहु
प्रथमासन्तोषानन्दः सन्तोषानन्दौ सन्तोषानन्दाः
सम्बोधनम्सन्तोषानन्द सन्तोषानन्दौ सन्तोषानन्दाः
द्वितीयासन्तोषानन्दम् सन्तोषानन्दौ सन्तोषानन्दान्
तृतीयासन्तोषानन्देन सन्तोषानन्दाभ्याम् सन्तोषानन्दैः सन्तोषानन्देभिः
चतुर्थीसन्तोषानन्दाय सन्तोषानन्दाभ्याम् सन्तोषानन्देभ्यः
पञ्चमीसन्तोषानन्दात् सन्तोषानन्दाभ्याम् सन्तोषानन्देभ्यः
षष्ठीसन्तोषानन्दस्य सन्तोषानन्दयोः सन्तोषानन्दानाम्
सप्तमीसन्तोषानन्दे सन्तोषानन्दयोः सन्तोषानन्देषु

समास सन्तोषानन्द

अव्यय ॰सन्तोषानन्दम् ॰सन्तोषानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria