सुबन्तावली ?संस्तम्भनीय

Roma

पुमान्एकद्विबहु
प्रथमासंस्तम्भनीयः संस्तम्भनीयौ संस्तम्भनीयाः
सम्बोधनम्संस्तम्भनीय संस्तम्भनीयौ संस्तम्भनीयाः
द्वितीयासंस्तम्भनीयम् संस्तम्भनीयौ संस्तम्भनीयान्
तृतीयासंस्तम्भनीयेन संस्तम्भनीयाभ्याम् संस्तम्भनीयैः संस्तम्भनीयेभिः
चतुर्थीसंस्तम्भनीयाय संस्तम्भनीयाभ्याम् संस्तम्भनीयेभ्यः
पञ्चमीसंस्तम्भनीयात् संस्तम्भनीयाभ्याम् संस्तम्भनीयेभ्यः
षष्ठीसंस्तम्भनीयस्य संस्तम्भनीययोः संस्तम्भनीयानाम्
सप्तमीसंस्तम्भनीये संस्तम्भनीययोः संस्तम्भनीयेषु

समास संस्तम्भनीय

अव्यय ॰संस्तम्भनीयम् ॰संस्तम्भनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria