सुबन्तावली ?संसिक्तरेणु आ

Roma

स्त्रीएकद्विबहु
प्रथमासंसिक्तरेणु आ संसिक्तरेणु ए संसिक्तरेणु आः
सम्बोधनम्संसिक्तरेणु ए संसिक्तरेणु ए संसिक्तरेणु आः
द्वितीयासंसिक्तरेणु आम् संसिक्तरेणु ए संसिक्तरेणु आः
तृतीयासंसिक्तरेणु अया संसिक्तरेणु आभ्याम् संसिक्तरेणु आभिः
चतुर्थीसंसिक्तरेणु आयै संसिक्तरेणु आभ्याम् संसिक्तरेणु आभ्यः
पञ्चमीसंसिक्तरेणु आयाः संसिक्तरेणु आभ्याम् संसिक्तरेणु आभ्यः
षष्ठीसंसिक्तरेणु आयाः संसिक्तरेणु अयोः संसिक्तरेणु आनाम्
सप्तमीसंसिक्तरेणु आयाम् संसिक्तरेणु अयोः संसिक्तरेणु आसु

अव्यय ॰संसिक्तरेणु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria