Declension table of ?saṃsargakā

Deva

FeminineSingularDualPlural
Nominativesaṃsargakā saṃsargake saṃsargakāḥ
Vocativesaṃsargake saṃsargake saṃsargakāḥ
Accusativesaṃsargakām saṃsargake saṃsargakāḥ
Instrumentalsaṃsargakayā saṃsargakābhyām saṃsargakābhiḥ
Dativesaṃsargakāyai saṃsargakābhyām saṃsargakābhyaḥ
Ablativesaṃsargakāyāḥ saṃsargakābhyām saṃsargakābhyaḥ
Genitivesaṃsargakāyāḥ saṃsargakayoḥ saṃsargakāṇām
Locativesaṃsargakāyām saṃsargakayoḥ saṃsargakāsu

Adverb -saṃsargakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria