सुबन्तावली ?संसारविटपाङ्कुर

Roma

पुमान्एकद्विबहु
प्रथमासंसारविटपाङ्कुरः संसारविटपाङ्कुरौ संसारविटपाङ्कुराः
सम्बोधनम्संसारविटपाङ्कुर संसारविटपाङ्कुरौ संसारविटपाङ्कुराः
द्वितीयासंसारविटपाङ्कुरम् संसारविटपाङ्कुरौ संसारविटपाङ्कुरान्
तृतीयासंसारविटपाङ्कुरेण संसारविटपाङ्कुराभ्याम् संसारविटपाङ्कुरैः संसारविटपाङ्कुरेभिः
चतुर्थीसंसारविटपाङ्कुराय संसारविटपाङ्कुराभ्याम् संसारविटपाङ्कुरेभ्यः
पञ्चमीसंसारविटपाङ्कुरात् संसारविटपाङ्कुराभ्याम् संसारविटपाङ्कुरेभ्यः
षष्ठीसंसारविटपाङ्कुरस्य संसारविटपाङ्कुरयोः संसारविटपाङ्कुराणाम्
सप्तमीसंसारविटपाङ्कुरे संसारविटपाङ्कुरयोः संसारविटपाङ्कुरेषु

समास संसारविटपाङ्कुर

अव्यय ॰संसारविटपाङ्कुरम् ॰संसारविटपाङ्कुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria