सुबन्तावली ?सन्निहितापाय

Roma

पुमान्एकद्विबहु
प्रथमासन्निहितापायः सन्निहितापायौ सन्निहितापायाः
सम्बोधनम्सन्निहितापाय सन्निहितापायौ सन्निहितापायाः
द्वितीयासन्निहितापायम् सन्निहितापायौ सन्निहितापायान्
तृतीयासन्निहितापायेन सन्निहितापायाभ्याम् सन्निहितापायैः सन्निहितापायेभिः
चतुर्थीसन्निहितापायाय सन्निहितापायाभ्याम् सन्निहितापायेभ्यः
पञ्चमीसन्निहितापायात् सन्निहितापायाभ्याम् सन्निहितापायेभ्यः
षष्ठीसन्निहितापायस्य सन्निहितापाययोः सन्निहितापायानाम्
सप्तमीसन्निहितापाये सन्निहितापाययोः सन्निहितापायेषु

समास सन्निहितापाय

अव्यय ॰सन्निहितापायम् ॰सन्निहितापायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria