सुबन्तावली ?सङ्क्रन्दननन्दन

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्रन्दननन्दनः सङ्क्रन्दननन्दनौ सङ्क्रन्दननन्दनाः
सम्बोधनम्सङ्क्रन्दननन्दन सङ्क्रन्दननन्दनौ सङ्क्रन्दननन्दनाः
द्वितीयासङ्क्रन्दननन्दनम् सङ्क्रन्दननन्दनौ सङ्क्रन्दननन्दनान्
तृतीयासङ्क्रन्दननन्दनेन सङ्क्रन्दननन्दनाभ्याम् सङ्क्रन्दननन्दनैः सङ्क्रन्दननन्दनेभिः
चतुर्थीसङ्क्रन्दननन्दनाय सङ्क्रन्दननन्दनाभ्याम् सङ्क्रन्दननन्दनेभ्यः
पञ्चमीसङ्क्रन्दननन्दनात् सङ्क्रन्दननन्दनाभ्याम् सङ्क्रन्दननन्दनेभ्यः
षष्ठीसङ्क्रन्दननन्दनस्य सङ्क्रन्दननन्दनयोः सङ्क्रन्दननन्दनानाम्
सप्तमीसङ्क्रन्दननन्दने सङ्क्रन्दननन्दनयोः सङ्क्रन्दननन्दनेषु

समास सङ्क्रन्दननन्दन

अव्यय ॰सङ्क्रन्दननन्दनम् ॰सङ्क्रन्दननन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria