सुबन्तावली ?सङ्क्रमणका

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्रमणका सङ्क्रमणके सङ्क्रमणकाः
सम्बोधनम्सङ्क्रमणके सङ्क्रमणके सङ्क्रमणकाः
द्वितीयासङ्क्रमणकाम् सङ्क्रमणके सङ्क्रमणकाः
तृतीयासङ्क्रमणकया सङ्क्रमणकाभ्याम् सङ्क्रमणकाभिः
चतुर्थीसङ्क्रमणकायै सङ्क्रमणकाभ्याम् सङ्क्रमणकाभ्यः
पञ्चमीसङ्क्रमणकायाः सङ्क्रमणकाभ्याम् सङ्क्रमणकाभ्यः
षष्ठीसङ्क्रमणकायाः सङ्क्रमणकयोः सङ्क्रमणकानाम्
सप्तमीसङ्क्रमणकायाम् सङ्क्रमणकयोः सङ्क्रमणकासु

अव्यय ॰सङ्क्रमणकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria