सुबन्तावली ?सङ्कोचकारिणी

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कोचकारिणी सङ्कोचकारिण्यौ सङ्कोचकारिण्यः
सम्बोधनम्सङ्कोचकारिणि सङ्कोचकारिण्यौ सङ्कोचकारिण्यः
द्वितीयासङ्कोचकारिणीम् सङ्कोचकारिण्यौ सङ्कोचकारिणीः
तृतीयासङ्कोचकारिण्या सङ्कोचकारिणीभ्याम् सङ्कोचकारिणीभिः
चतुर्थीसङ्कोचकारिण्यै सङ्कोचकारिणीभ्याम् सङ्कोचकारिणीभ्यः
पञ्चमीसङ्कोचकारिण्याः सङ्कोचकारिणीभ्याम् सङ्कोचकारिणीभ्यः
षष्ठीसङ्कोचकारिण्याः सङ्कोचकारिण्योः सङ्कोचकारिणीनाम्
सप्तमीसङ्कोचकारिण्याम् सङ्कोचकारिण्योः सङ्कोचकारिणीषु

समास सङ्कोचकारिणि सङ्कोचकारिणी

अव्यय ॰सङ्कोचकारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria