सुबन्तावली ?सङ्कटहरा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कटहरा सङ्कटहरे सङ्कटहराः
सम्बोधनम्सङ्कटहरे सङ्कटहरे सङ्कटहराः
द्वितीयासङ्कटहराम् सङ्कटहरे सङ्कटहराः
तृतीयासङ्कटहरया सङ्कटहराभ्याम् सङ्कटहराभिः
चतुर्थीसङ्कटहरायै सङ्कटहराभ्याम् सङ्कटहराभ्यः
पञ्चमीसङ्कटहरायाः सङ्कटहराभ्याम् सङ्कटहराभ्यः
षष्ठीसङ्कटहरायाः सङ्कटहरयोः सङ्कटहराणाम्
सप्तमीसङ्कटहरायाम् सङ्कटहरयोः सङ्कटहरासु

अव्यय ॰सङ्कटहरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria