सुबन्तावली ?सङ्कटचतुर्थी

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कटचतुर्थी सङ्कटचतुर्थ्यौ सङ्कटचतुर्थ्यः
सम्बोधनम्सङ्कटचतुर्थि सङ्कटचतुर्थ्यौ सङ्कटचतुर्थ्यः
द्वितीयासङ्कटचतुर्थीम् सङ्कटचतुर्थ्यौ सङ्कटचतुर्थीः
तृतीयासङ्कटचतुर्थ्या सङ्कटचतुर्थीभ्याम् सङ्कटचतुर्थीभिः
चतुर्थीसङ्कटचतुर्थ्यै सङ्कटचतुर्थीभ्याम् सङ्कटचतुर्थीभ्यः
पञ्चमीसङ्कटचतुर्थ्याः सङ्कटचतुर्थीभ्याम् सङ्कटचतुर्थीभ्यः
षष्ठीसङ्कटचतुर्थ्याः सङ्कटचतुर्थ्योः सङ्कटचतुर्थीनाम्
सप्तमीसङ्कटचतुर्थ्याम् सङ्कटचतुर्थ्योः सङ्कटचतुर्थीषु

समास सङ्कटचतुर्थि सङ्कटचतुर्थी

अव्यय ॰सङ्कटचतुर्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria