सुबन्तावली ?सङ्कष्टनाशनगणपतिस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्कष्टनाशनगणपतिस्तोत्रम् सङ्कष्टनाशनगणपतिस्तोत्रे सङ्कष्टनाशनगणपतिस्तोत्राणि
सम्बोधनम्सङ्कष्टनाशनगणपतिस्तोत्र सङ्कष्टनाशनगणपतिस्तोत्रे सङ्कष्टनाशनगणपतिस्तोत्राणि
द्वितीयासङ्कष्टनाशनगणपतिस्तोत्रम् सङ्कष्टनाशनगणपतिस्तोत्रे सङ्कष्टनाशनगणपतिस्तोत्राणि
तृतीयासङ्कष्टनाशनगणपतिस्तोत्रेण सङ्कष्टनाशनगणपतिस्तोत्राभ्याम् सङ्कष्टनाशनगणपतिस्तोत्रैः
चतुर्थीसङ्कष्टनाशनगणपतिस्तोत्राय सङ्कष्टनाशनगणपतिस्तोत्राभ्याम् सङ्कष्टनाशनगणपतिस्तोत्रेभ्यः
पञ्चमीसङ्कष्टनाशनगणपतिस्तोत्रात् सङ्कष्टनाशनगणपतिस्तोत्राभ्याम् सङ्कष्टनाशनगणपतिस्तोत्रेभ्यः
षष्ठीसङ्कष्टनाशनगणपतिस्तोत्रस्य सङ्कष्टनाशनगणपतिस्तोत्रयोः सङ्कष्टनाशनगणपतिस्तोत्राणाम्
सप्तमीसङ्कष्टनाशनगणपतिस्तोत्रे सङ्कष्टनाशनगणपतिस्तोत्रयोः सङ्कष्टनाशनगणपतिस्तोत्रेषु

समास सङ्कष्टनाशनगणपतिस्तोत्र

अव्यय ॰सङ्कष्टनाशनगणपतिस्तोत्रम् ॰सङ्कष्टनाशनगणपतिस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria