सुबन्तावली ?सङ्क्षिप्ति

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्षिप्तिः सङ्क्षिप्ती सङ्क्षिप्तयः
सम्बोधनम्सङ्क्षिप्ते सङ्क्षिप्ती सङ्क्षिप्तयः
द्वितीयासङ्क्षिप्तिम् सङ्क्षिप्ती सङ्क्षिप्तीः
तृतीयासङ्क्षिप्त्या सङ्क्षिप्तिभ्याम् सङ्क्षिप्तिभिः
चतुर्थीसङ्क्षिप्त्यै सङ्क्षिप्तये सङ्क्षिप्तिभ्याम् सङ्क्षिप्तिभ्यः
पञ्चमीसङ्क्षिप्त्याः सङ्क्षिप्तेः सङ्क्षिप्तिभ्याम् सङ्क्षिप्तिभ्यः
षष्ठीसङ्क्षिप्त्याः सङ्क्षिप्तेः सङ्क्षिप्त्योः सङ्क्षिप्तीनाम्
सप्तमीसङ्क्षिप्त्याम् सङ्क्षिप्तौ सङ्क्षिप्त्योः सङ्क्षिप्तिषु

समास सङ्क्षिप्ति

अव्यय ॰सङ्क्षिप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria