सुबन्तावली ?सङ्क्षिप्तवेदान्त

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्षिप्तवेदान्तः सङ्क्षिप्तवेदान्तौ सङ्क्षिप्तवेदान्ताः
सम्बोधनम्सङ्क्षिप्तवेदान्त सङ्क्षिप्तवेदान्तौ सङ्क्षिप्तवेदान्ताः
द्वितीयासङ्क्षिप्तवेदान्तम् सङ्क्षिप्तवेदान्तौ सङ्क्षिप्तवेदान्तान्
तृतीयासङ्क्षिप्तवेदान्तेन सङ्क्षिप्तवेदान्ताभ्याम् सङ्क्षिप्तवेदान्तैः सङ्क्षिप्तवेदान्तेभिः
चतुर्थीसङ्क्षिप्तवेदान्ताय सङ्क्षिप्तवेदान्ताभ्याम् सङ्क्षिप्तवेदान्तेभ्यः
पञ्चमीसङ्क्षिप्तवेदान्तात् सङ्क्षिप्तवेदान्ताभ्याम् सङ्क्षिप्तवेदान्तेभ्यः
षष्ठीसङ्क्षिप्तवेदान्तस्य सङ्क्षिप्तवेदान्तयोः सङ्क्षिप्तवेदान्तानाम्
सप्तमीसङ्क्षिप्तवेदान्ते सङ्क्षिप्तवेदान्तयोः सङ्क्षिप्तवेदान्तेषु

समास सङ्क्षिप्तवेदान्त

अव्यय ॰सङ्क्षिप्तवेदान्तम् ॰सङ्क्षिप्तवेदान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria