सुबन्तावली ?सञ्ज्ञापरिभाषा

Roma

स्त्रीएकद्विबहु
प्रथमासञ्ज्ञापरिभाषा सञ्ज्ञापरिभाषे सञ्ज्ञापरिभाषाः
सम्बोधनम्सञ्ज्ञापरिभाषे सञ्ज्ञापरिभाषे सञ्ज्ञापरिभाषाः
द्वितीयासञ्ज्ञापरिभाषाम् सञ्ज्ञापरिभाषे सञ्ज्ञापरिभाषाः
तृतीयासञ्ज्ञापरिभाषया सञ्ज्ञापरिभाषाभ्याम् सञ्ज्ञापरिभाषाभिः
चतुर्थीसञ्ज्ञापरिभाषायै सञ्ज्ञापरिभाषाभ्याम् सञ्ज्ञापरिभाषाभ्यः
पञ्चमीसञ्ज्ञापरिभाषायाः सञ्ज्ञापरिभाषाभ्याम् सञ्ज्ञापरिभाषाभ्यः
षष्ठीसञ्ज्ञापरिभाषायाः सञ्ज्ञापरिभाषयोः सञ्ज्ञापरिभाषाणाम्
सप्तमीसञ्ज्ञापरिभाषायाम् सञ्ज्ञापरिभाषयोः सञ्ज्ञापरिभाषासु

अव्यय ॰सञ्ज्ञापरिभाषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria