सुबन्तावली ?सञ्जातवेपथु आ

Roma

स्त्रीएकद्विबहु
प्रथमासञ्जातवेपथु आ सञ्जातवेपथु ए सञ्जातवेपथु आः
सम्बोधनम्सञ्जातवेपथु ए सञ्जातवेपथु ए सञ्जातवेपथु आः
द्वितीयासञ्जातवेपथु आम् सञ्जातवेपथु ए सञ्जातवेपथु आः
तृतीयासञ्जातवेपथु अया सञ्जातवेपथु आभ्याम् सञ्जातवेपथु आभिः
चतुर्थीसञ्जातवेपथु आयै सञ्जातवेपथु आभ्याम् सञ्जातवेपथु आभ्यः
पञ्चमीसञ्जातवेपथु आयाः सञ्जातवेपथु आभ्याम् सञ्जातवेपथु आभ्यः
षष्ठीसञ्जातवेपथु आयाः सञ्जातवेपथु अयोः सञ्जातवेपथु आनाम्
सप्तमीसञ्जातवेपथु आयाम् सञ्जातवेपथु अयोः सञ्जातवेपथु आसु

अव्यय ॰सञ्जातवेपथु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria