सुबन्तावली ?सञ्जातनिर्वेद

Roma

पुमान्एकद्विबहु
प्रथमासञ्जातनिर्वेदः सञ्जातनिर्वेदौ सञ्जातनिर्वेदाः
सम्बोधनम्सञ्जातनिर्वेद सञ्जातनिर्वेदौ सञ्जातनिर्वेदाः
द्वितीयासञ्जातनिर्वेदम् सञ्जातनिर्वेदौ सञ्जातनिर्वेदान्
तृतीयासञ्जातनिर्वेदेन सञ्जातनिर्वेदाभ्याम् सञ्जातनिर्वेदैः सञ्जातनिर्वेदेभिः
चतुर्थीसञ्जातनिर्वेदाय सञ्जातनिर्वेदाभ्याम् सञ्जातनिर्वेदेभ्यः
पञ्चमीसञ्जातनिर्वेदात् सञ्जातनिर्वेदाभ्याम् सञ्जातनिर्वेदेभ्यः
षष्ठीसञ्जातनिर्वेदस्य सञ्जातनिर्वेदयोः सञ्जातनिर्वेदानाम्
सप्तमीसञ्जातनिर्वेदे सञ्जातनिर्वेदयोः सञ्जातनिर्वेदेषु

समास सञ्जातनिर्वेद

अव्यय ॰सञ्जातनिर्वेदम् ॰सञ्जातनिर्वेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria