सुबन्तावली ?संहतवाक्कला

Roma

स्त्रीएकद्विबहु
प्रथमासंहतवाक्कला संहतवाक्कले संहतवाक्कलाः
सम्बोधनम्संहतवाक्कले संहतवाक्कले संहतवाक्कलाः
द्वितीयासंहतवाक्कलाम् संहतवाक्कले संहतवाक्कलाः
तृतीयासंहतवाक्कलया संहतवाक्कलाभ्याम् संहतवाक्कलाभिः
चतुर्थीसंहतवाक्कलायै संहतवाक्कलाभ्याम् संहतवाक्कलाभ्यः
पञ्चमीसंहतवाक्कलायाः संहतवाक्कलाभ्याम् संहतवाक्कलाभ्यः
षष्ठीसंहतवाक्कलायाः संहतवाक्कलयोः संहतवाक्कलानाम्
सप्तमीसंहतवाक्कलायाम् संहतवाक्कलयोः संहतवाक्कलासु

अव्यय ॰संहतवाक्कलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria