सुबन्तावली ?सङ्गुप्तार्थ

Roma

पुमान्एकद्विबहु
प्रथमासङ्गुप्तार्थः सङ्गुप्तार्थौ सङ्गुप्तार्थाः
सम्बोधनम्सङ्गुप्तार्थ सङ्गुप्तार्थौ सङ्गुप्तार्थाः
द्वितीयासङ्गुप्तार्थम् सङ्गुप्तार्थौ सङ्गुप्तार्थान्
तृतीयासङ्गुप्तार्थेन सङ्गुप्तार्थाभ्याम् सङ्गुप्तार्थैः सङ्गुप्तार्थेभिः
चतुर्थीसङ्गुप्तार्थाय सङ्गुप्तार्थाभ्याम् सङ्गुप्तार्थेभ्यः
पञ्चमीसङ्गुप्तार्थात् सङ्गुप्तार्थाभ्याम् सङ्गुप्तार्थेभ्यः
षष्ठीसङ्गुप्तार्थस्य सङ्गुप्तार्थयोः सङ्गुप्तार्थानाम्
सप्तमीसङ्गुप्तार्थे सङ्गुप्तार्थयोः सङ्गुप्तार्थेषु

समास सङ्गुप्तार्थ

अव्यय ॰सङ्गुप्तार्थम् ॰सङ्गुप्तार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria