Declension table of ?saṅgrahiṇī

Deva

FeminineSingularDualPlural
Nominativesaṅgrahiṇī saṅgrahiṇyau saṅgrahiṇyaḥ
Vocativesaṅgrahiṇi saṅgrahiṇyau saṅgrahiṇyaḥ
Accusativesaṅgrahiṇīm saṅgrahiṇyau saṅgrahiṇīḥ
Instrumentalsaṅgrahiṇyā saṅgrahiṇībhyām saṅgrahiṇībhiḥ
Dativesaṅgrahiṇyai saṅgrahiṇībhyām saṅgrahiṇībhyaḥ
Ablativesaṅgrahiṇyāḥ saṅgrahiṇībhyām saṅgrahiṇībhyaḥ
Genitivesaṅgrahiṇyāḥ saṅgrahiṇyoḥ saṅgrahiṇīnām
Locativesaṅgrahiṇyām saṅgrahiṇyoḥ saṅgrahiṇīṣu

Compound saṅgrahiṇi - saṅgrahiṇī -

Adverb -saṅgrahiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria