सुबन्तावली ?सङ्ग्रहरामायण

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्ग्रहरामायणम् सङ्ग्रहरामायणे सङ्ग्रहरामायणानि
सम्बोधनम्सङ्ग्रहरामायण सङ्ग्रहरामायणे सङ्ग्रहरामायणानि
द्वितीयासङ्ग्रहरामायणम् सङ्ग्रहरामायणे सङ्ग्रहरामायणानि
तृतीयासङ्ग्रहरामायणेन सङ्ग्रहरामायणाभ्याम् सङ्ग्रहरामायणैः
चतुर्थीसङ्ग्रहरामायणाय सङ्ग्रहरामायणाभ्याम् सङ्ग्रहरामायणेभ्यः
पञ्चमीसङ्ग्रहरामायणात् सङ्ग्रहरामायणाभ्याम् सङ्ग्रहरामायणेभ्यः
षष्ठीसङ्ग्रहरामायणस्य सङ्ग्रहरामायणयोः सङ्ग्रहरामायणानाम्
सप्तमीसङ्ग्रहरामायणे सङ्ग्रहरामायणयोः सङ्ग्रहरामायणेषु

समास सङ्ग्रहरामायण

अव्यय ॰सङ्ग्रहरामायणम् ॰सङ्ग्रहरामायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria