सुबन्तावली ?सङ्ग्राममूर्धन्

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्राममूर्धा सङ्ग्राममूर्धानौ सङ्ग्राममूर्धानः
सम्बोधनम्सङ्ग्राममूर्धन् सङ्ग्राममूर्धानौ सङ्ग्राममूर्धानः
द्वितीयासङ्ग्राममूर्धानम् सङ्ग्राममूर्धानौ सङ्ग्राममूर्ध्नः
तृतीयासङ्ग्राममूर्ध्ना सङ्ग्राममूर्धभ्याम् सङ्ग्राममूर्धभिः
चतुर्थीसङ्ग्राममूर्ध्ने सङ्ग्राममूर्धभ्याम् सङ्ग्राममूर्धभ्यः
पञ्चमीसङ्ग्राममूर्ध्नः सङ्ग्राममूर्धभ्याम् सङ्ग्राममूर्धभ्यः
षष्ठीसङ्ग्राममूर्ध्नः सङ्ग्राममूर्ध्नोः सङ्ग्राममूर्ध्नाम्
सप्तमीसङ्ग्राममूर्ध्नि सङ्ग्राममूर्धनि सङ्ग्राममूर्ध्नोः सङ्ग्राममूर्धसु

समास सङ्ग्राममूर्ध

अव्यय ॰सङ्ग्राममूर्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria