सुबन्तावली ?सङ्ग्रामार्थिन्

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामार्थी सङ्ग्रामार्थिनौ सङ्ग्रामार्थिनः
सम्बोधनम्सङ्ग्रामार्थिन् सङ्ग्रामार्थिनौ सङ्ग्रामार्थिनः
द्वितीयासङ्ग्रामार्थिनम् सङ्ग्रामार्थिनौ सङ्ग्रामार्थिनः
तृतीयासङ्ग्रामार्थिना सङ्ग्रामार्थिभ्याम् सङ्ग्रामार्थिभिः
चतुर्थीसङ्ग्रामार्थिने सङ्ग्रामार्थिभ्याम् सङ्ग्रामार्थिभ्यः
पञ्चमीसङ्ग्रामार्थिनः सङ्ग्रामार्थिभ्याम् सङ्ग्रामार्थिभ्यः
षष्ठीसङ्ग्रामार्थिनः सङ्ग्रामार्थिनोः सङ्ग्रामार्थिनाम्
सप्तमीसङ्ग्रामार्थिनि सङ्ग्रामार्थिनोः सङ्ग्रामार्थिषु

समास सङ्ग्रामार्थि

अव्यय ॰सङ्ग्रामार्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria