सुबन्तावली ?सङ्ग्रामाग्र

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामाग्रः सङ्ग्रामाग्रौ सङ्ग्रामाग्राः
सम्बोधनम्सङ्ग्रामाग्र सङ्ग्रामाग्रौ सङ्ग्रामाग्राः
द्वितीयासङ्ग्रामाग्रम् सङ्ग्रामाग्रौ सङ्ग्रामाग्रान्
तृतीयासङ्ग्रामाग्रेण सङ्ग्रामाग्राभ्याम् सङ्ग्रामाग्रैः सङ्ग्रामाग्रेभिः
चतुर्थीसङ्ग्रामाग्राय सङ्ग्रामाग्राभ्याम् सङ्ग्रामाग्रेभ्यः
पञ्चमीसङ्ग्रामाग्रात् सङ्ग्रामाग्राभ्याम् सङ्ग्रामाग्रेभ्यः
षष्ठीसङ्ग्रामाग्रस्य सङ्ग्रामाग्रयोः सङ्ग्रामाग्राणाम्
सप्तमीसङ्ग्रामाग्रे सङ्ग्रामाग्रयोः सङ्ग्रामाग्रेषु

समास सङ्ग्रामाग्र

अव्यय ॰सङ्ग्रामाग्रम् ॰सङ्ग्रामाग्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria