सुबन्तावली ?सङ्गत्यनुमिति

Roma

स्त्रीएकद्विबहु
प्रथमासङ्गत्यनुमितिः सङ्गत्यनुमिती सङ्गत्यनुमितयः
सम्बोधनम्सङ्गत्यनुमिते सङ्गत्यनुमिती सङ्गत्यनुमितयः
द्वितीयासङ्गत्यनुमितिम् सङ्गत्यनुमिती सङ्गत्यनुमितीः
तृतीयासङ्गत्यनुमित्या सङ्गत्यनुमितिभ्याम् सङ्गत्यनुमितिभिः
चतुर्थीसङ्गत्यनुमित्यै सङ्गत्यनुमितये सङ्गत्यनुमितिभ्याम् सङ्गत्यनुमितिभ्यः
पञ्चमीसङ्गत्यनुमित्याः सङ्गत्यनुमितेः सङ्गत्यनुमितिभ्याम् सङ्गत्यनुमितिभ्यः
षष्ठीसङ्गत्यनुमित्याः सङ्गत्यनुमितेः सङ्गत्यनुमित्योः सङ्गत्यनुमितीनाम्
सप्तमीसङ्गत्यनुमित्याम् सङ्गत्यनुमितौ सङ्गत्यनुमित्योः सङ्गत्यनुमितिषु

समास सङ्गत्यनुमिति

अव्यय ॰सङ्गत्यनुमिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria