सुबन्तावली ?सन्देहभञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्देहभञ्जनम् सन्देहभञ्जने सन्देहभञ्जनानि
सम्बोधनम्सन्देहभञ्जन सन्देहभञ्जने सन्देहभञ्जनानि
द्वितीयासन्देहभञ्जनम् सन्देहभञ्जने सन्देहभञ्जनानि
तृतीयासन्देहभञ्जनेन सन्देहभञ्जनाभ्याम् सन्देहभञ्जनैः
चतुर्थीसन्देहभञ्जनाय सन्देहभञ्जनाभ्याम् सन्देहभञ्जनेभ्यः
पञ्चमीसन्देहभञ्जनात् सन्देहभञ्जनाभ्याम् सन्देहभञ्जनेभ्यः
षष्ठीसन्देहभञ्जनस्य सन्देहभञ्जनयोः सन्देहभञ्जनानाम्
सप्तमीसन्देहभञ्जने सन्देहभञ्जनयोः सन्देहभञ्जनेषु

समास सन्देहभञ्जन

अव्यय ॰सन्देहभञ्जनम् ॰सन्देहभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria