सुबन्तावली ?सन्दष्टौष्ठ

Roma

पुमान्एकद्विबहु
प्रथमासन्दष्टौष्ठः सन्दष्टौष्ठौ सन्दष्टौष्ठाः
सम्बोधनम्सन्दष्टौष्ठ सन्दष्टौष्ठौ सन्दष्टौष्ठाः
द्वितीयासन्दष्टौष्ठम् सन्दष्टौष्ठौ सन्दष्टौष्ठान्
तृतीयासन्दष्टौष्ठेन सन्दष्टौष्ठाभ्याम् सन्दष्टौष्ठैः सन्दष्टौष्ठेभिः
चतुर्थीसन्दष्टौष्ठाय सन्दष्टौष्ठाभ्याम् सन्दष्टौष्ठेभ्यः
पञ्चमीसन्दष्टौष्ठात् सन्दष्टौष्ठाभ्याम् सन्दष्टौष्ठेभ्यः
षष्ठीसन्दष्टौष्ठस्य सन्दष्टौष्ठयोः सन्दष्टौष्ठानाम्
सप्तमीसन्दष्टौष्ठे सन्दष्टौष्ठयोः सन्दष्टौष्ठेषु

समास सन्दष्टौष्ठ

अव्यय ॰सन्दष्टौष्ठम् ॰सन्दष्टौष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria