सुबन्तावली ?सञ्चिकीर्षु आ

Roma

स्त्रीएकद्विबहु
प्रथमासञ्चिकीर्षु आ सञ्चिकीर्षु ए सञ्चिकीर्षु आः
सम्बोधनम्सञ्चिकीर्षु ए सञ्चिकीर्षु ए सञ्चिकीर्षु आः
द्वितीयासञ्चिकीर्षु आम् सञ्चिकीर्षु ए सञ्चिकीर्षु आः
तृतीयासञ्चिकीर्षु अया सञ्चिकीर्षु आभ्याम् सञ्चिकीर्षु आभिः
चतुर्थीसञ्चिकीर्षु आयै सञ्चिकीर्षु आभ्याम् सञ्चिकीर्षु आभ्यः
पञ्चमीसञ्चिकीर्षु आयाः सञ्चिकीर्षु आभ्याम् सञ्चिकीर्षु आभ्यः
षष्ठीसञ्चिकीर्षु आयाः सञ्चिकीर्षु अयोः सञ्चिकीर्षु आनाम्
सप्तमीसञ्चिकीर्षु आयाम् सञ्चिकीर्षु अयोः सञ्चिकीर्षु आसु

अव्यय ॰सञ्चिकीर्षु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria