सुबन्तावली ?सञ्चिक्षिप्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमासञ्चिक्षिप्सु आ सञ्चिक्षिप्सु ए सञ्चिक्षिप्सु आः
सम्बोधनम्सञ्चिक्षिप्सु ए सञ्चिक्षिप्सु ए सञ्चिक्षिप्सु आः
द्वितीयासञ्चिक्षिप्सु आम् सञ्चिक्षिप्सु ए सञ्चिक्षिप्सु आः
तृतीयासञ्चिक्षिप्सु अया सञ्चिक्षिप्सु आभ्याम् सञ्चिक्षिप्सु आभिः
चतुर्थीसञ्चिक्षिप्सु आयै सञ्चिक्षिप्सु आभ्याम् सञ्चिक्षिप्सु आभ्यः
पञ्चमीसञ्चिक्षिप्सु आयाः सञ्चिक्षिप्सु आभ्याम् सञ्चिक्षिप्सु आभ्यः
षष्ठीसञ्चिक्षिप्सु आयाः सञ्चिक्षिप्सु अयोः सञ्चिक्षिप्सु आनाम्
सप्तमीसञ्चिक्षिप्सु आयाम् सञ्चिक्षिप्सु अयोः सञ्चिक्षिप्सु आसु

अव्यय ॰सञ्चिक्षिप्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria