सुबन्तावली ?सृजति

Roma

पुमान्एकद्विबहु
प्रथमासृजतिः सृजती सृजतयः
सम्बोधनम्सृजते सृजती सृजतयः
द्वितीयासृजतिम् सृजती सृजतीन्
तृतीयासृजतिना सृजतिभ्याम् सृजतिभिः
चतुर्थीसृजतये सृजतिभ्याम् सृजतिभ्यः
पञ्चमीसृजतेः सृजतिभ्याम् सृजतिभ्यः
षष्ठीसृजतेः सृजत्योः सृजतीनाम्
सप्तमीसृजतौ सृजत्योः सृजतिषु

समास सृजति

अव्यय ॰सृजति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria