सुबन्तावली ?सृगालघण्टी

Roma

स्त्रीएकद्विबहु
प्रथमासृगालघण्टी सृगालघण्ट्यौ सृगालघण्ट्यः
सम्बोधनम्सृगालघण्टि सृगालघण्ट्यौ सृगालघण्ट्यः
द्वितीयासृगालघण्टीम् सृगालघण्ट्यौ सृगालघण्टीः
तृतीयासृगालघण्ट्या सृगालघण्टीभ्याम् सृगालघण्टीभिः
चतुर्थीसृगालघण्ट्यै सृगालघण्टीभ्याम् सृगालघण्टीभ्यः
पञ्चमीसृगालघण्ट्याः सृगालघण्टीभ्याम् सृगालघण्टीभ्यः
षष्ठीसृगालघण्ट्याः सृगालघण्ट्योः सृगालघण्टीनाम्
सप्तमीसृगालघण्ट्याम् सृगालघण्ट्योः सृगालघण्टीषु

समास सृगालघण्टि सृगालघण्टी

अव्यय ॰सृगालघण्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria