सुबन्तावली ?सृष्टविण्मूत्र

Roma

पुमान्एकद्विबहु
प्रथमासृष्टविण्मूत्रः सृष्टविण्मूत्रौ सृष्टविण्मूत्राः
सम्बोधनम्सृष्टविण्मूत्र सृष्टविण्मूत्रौ सृष्टविण्मूत्राः
द्वितीयासृष्टविण्मूत्रम् सृष्टविण्मूत्रौ सृष्टविण्मूत्रान्
तृतीयासृष्टविण्मूत्रेण सृष्टविण्मूत्राभ्याम् सृष्टविण्मूत्रैः सृष्टविण्मूत्रेभिः
चतुर्थीसृष्टविण्मूत्राय सृष्टविण्मूत्राभ्याम् सृष्टविण्मूत्रेभ्यः
पञ्चमीसृष्टविण्मूत्रात् सृष्टविण्मूत्राभ्याम् सृष्टविण्मूत्रेभ्यः
षष्ठीसृष्टविण्मूत्रस्य सृष्टविण्मूत्रयोः सृष्टविण्मूत्राणाम्
सप्तमीसृष्टविण्मूत्रे सृष्टविण्मूत्रयोः सृष्टविण्मूत्रेषु

समास सृष्टविण्मूत्र

अव्यय ॰सृष्टविण्मूत्रम् ॰सृष्टविण्मूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria