Declension table of ?ruruṇṭānā

Deva

FeminineSingularDualPlural
Nominativeruruṇṭānā ruruṇṭāne ruruṇṭānāḥ
Vocativeruruṇṭāne ruruṇṭāne ruruṇṭānāḥ
Accusativeruruṇṭānām ruruṇṭāne ruruṇṭānāḥ
Instrumentalruruṇṭānayā ruruṇṭānābhyām ruruṇṭānābhiḥ
Dativeruruṇṭānāyai ruruṇṭānābhyām ruruṇṭānābhyaḥ
Ablativeruruṇṭānāyāḥ ruruṇṭānābhyām ruruṇṭānābhyaḥ
Genitiveruruṇṭānāyāḥ ruruṇṭānayoḥ ruruṇṭānānām
Locativeruruṇṭānāyām ruruṇṭānayoḥ ruruṇṭānāsu

Adverb -ruruṇṭānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria