Declension table of ?ruruṃśvas

Deva

MasculineSingularDualPlural
Nominativeruruṃśvān ruruṃśvāṃsau ruruṃśvāṃsaḥ
Vocativeruruṃśvan ruruṃśvāṃsau ruruṃśvāṃsaḥ
Accusativeruruṃśvāṃsam ruruṃśvāṃsau ruruṃśuṣaḥ
Instrumentalruruṃśuṣā ruruṃśvadbhyām ruruṃśvadbhiḥ
Dativeruruṃśuṣe ruruṃśvadbhyām ruruṃśvadbhyaḥ
Ablativeruruṃśuṣaḥ ruruṃśvadbhyām ruruṃśvadbhyaḥ
Genitiveruruṃśuṣaḥ ruruṃśuṣoḥ ruruṃśuṣām
Locativeruruṃśuṣi ruruṃśuṣoḥ ruruṃśvatsu

Compound ruruṃśvat -

Adverb -ruruṃśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria