Declension table of ?ruruṃśāna

Deva

MasculineSingularDualPlural
Nominativeruruṃśānaḥ ruruṃśānau ruruṃśānāḥ
Vocativeruruṃśāna ruruṃśānau ruruṃśānāḥ
Accusativeruruṃśānam ruruṃśānau ruruṃśānān
Instrumentalruruṃśānena ruruṃśānābhyām ruruṃśānaiḥ ruruṃśānebhiḥ
Dativeruruṃśānāya ruruṃśānābhyām ruruṃśānebhyaḥ
Ablativeruruṃśānāt ruruṃśānābhyām ruruṃśānebhyaḥ
Genitiveruruṃśānasya ruruṃśānayoḥ ruruṃśānānām
Locativeruruṃśāne ruruṃśānayoḥ ruruṃśāneṣu

Compound ruruṃśāna -

Adverb -ruruṃśānam -ruruṃśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria