सुबन्तावली ?रुक्मकवच

Roma

पुमान्एकद्विबहु
प्रथमारुक्मकवचः रुक्मकवचौ रुक्मकवचाः
सम्बोधनम्रुक्मकवच रुक्मकवचौ रुक्मकवचाः
द्वितीयारुक्मकवचम् रुक्मकवचौ रुक्मकवचान्
तृतीयारुक्मकवचेन रुक्मकवचाभ्याम् रुक्मकवचैः रुक्मकवचेभिः
चतुर्थीरुक्मकवचाय रुक्मकवचाभ्याम् रुक्मकवचेभ्यः
पञ्चमीरुक्मकवचात् रुक्मकवचाभ्याम् रुक्मकवचेभ्यः
षष्ठीरुक्मकवचस्य रुक्मकवचयोः रुक्मकवचानाम्
सप्तमीरुक्मकवचे रुक्मकवचयोः रुक्मकवचेषु

समास रुक्मकवच

अव्यय ॰रुक्मकवचम् ॰रुक्मकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria