सुबन्तावली ?रुद्रजपविधि

Roma

पुमान्एकद्विबहु
प्रथमारुद्रजपविधिः रुद्रजपविधी रुद्रजपविधयः
सम्बोधनम्रुद्रजपविधे रुद्रजपविधी रुद्रजपविधयः
द्वितीयारुद्रजपविधिम् रुद्रजपविधी रुद्रजपविधीन्
तृतीयारुद्रजपविधिना रुद्रजपविधिभ्याम् रुद्रजपविधिभिः
चतुर्थीरुद्रजपविधये रुद्रजपविधिभ्याम् रुद्रजपविधिभ्यः
पञ्चमीरुद्रजपविधेः रुद्रजपविधिभ्याम् रुद्रजपविधिभ्यः
षष्ठीरुद्रजपविधेः रुद्रजपविध्योः रुद्रजपविधीनाम्
सप्तमीरुद्रजपविधौ रुद्रजपविध्योः रुद्रजपविधिषु

समास रुद्रजपविधि

अव्यय ॰रुद्रजपविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria