सुबन्तावली ?रुद्रैकादशकमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमारुद्रैकादशकमन्त्रः रुद्रैकादशकमन्त्रौ रुद्रैकादशकमन्त्राः
सम्बोधनम्रुद्रैकादशकमन्त्र रुद्रैकादशकमन्त्रौ रुद्रैकादशकमन्त्राः
द्वितीयारुद्रैकादशकमन्त्रम् रुद्रैकादशकमन्त्रौ रुद्रैकादशकमन्त्रान्
तृतीयारुद्रैकादशकमन्त्रेण रुद्रैकादशकमन्त्राभ्याम् रुद्रैकादशकमन्त्रैः रुद्रैकादशकमन्त्रेभिः
चतुर्थीरुद्रैकादशकमन्त्राय रुद्रैकादशकमन्त्राभ्याम् रुद्रैकादशकमन्त्रेभ्यः
पञ्चमीरुद्रैकादशकमन्त्रात् रुद्रैकादशकमन्त्राभ्याम् रुद्रैकादशकमन्त्रेभ्यः
षष्ठीरुद्रैकादशकमन्त्रस्य रुद्रैकादशकमन्त्रयोः रुद्रैकादशकमन्त्राणाम्
सप्तमीरुद्रैकादशकमन्त्रे रुद्रैकादशकमन्त्रयोः रुद्रैकादशकमन्त्रेषु

समास रुद्रैकादशकमन्त्र

अव्यय ॰रुद्रैकादशकमन्त्रम् ॰रुद्रैकादशकमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria