सुबन्तावली ?रुद्रच्छत्त्र

Roma

पुमान्एकद्विबहु
प्रथमारुद्रच्छत्त्रः रुद्रच्छत्त्रौ रुद्रच्छत्त्राः
सम्बोधनम्रुद्रच्छत्त्र रुद्रच्छत्त्रौ रुद्रच्छत्त्राः
द्वितीयारुद्रच्छत्त्रम् रुद्रच्छत्त्रौ रुद्रच्छत्त्रान्
तृतीयारुद्रच्छत्त्रेण रुद्रच्छत्त्राभ्याम् रुद्रच्छत्त्रैः रुद्रच्छत्त्रेभिः
चतुर्थीरुद्रच्छत्त्राय रुद्रच्छत्त्राभ्याम् रुद्रच्छत्त्रेभ्यः
पञ्चमीरुद्रच्छत्त्रात् रुद्रच्छत्त्राभ्याम् रुद्रच्छत्त्रेभ्यः
षष्ठीरुद्रच्छत्त्रस्य रुद्रच्छत्त्रयोः रुद्रच्छत्त्राणाम्
सप्तमीरुद्रच्छत्त्रे रुद्रच्छत्त्रयोः रुद्रच्छत्त्रेषु

समास रुद्रच्छत्त्र

अव्यय ॰रुद्रच्छत्त्रम् ॰रुद्रच्छत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria