Declension table of ?ruṇṭyamāna

Deva

MasculineSingularDualPlural
Nominativeruṇṭyamānaḥ ruṇṭyamānau ruṇṭyamānāḥ
Vocativeruṇṭyamāna ruṇṭyamānau ruṇṭyamānāḥ
Accusativeruṇṭyamānam ruṇṭyamānau ruṇṭyamānān
Instrumentalruṇṭyamānena ruṇṭyamānābhyām ruṇṭyamānaiḥ ruṇṭyamānebhiḥ
Dativeruṇṭyamānāya ruṇṭyamānābhyām ruṇṭyamānebhyaḥ
Ablativeruṇṭyamānāt ruṇṭyamānābhyām ruṇṭyamānebhyaḥ
Genitiveruṇṭyamānasya ruṇṭyamānayoḥ ruṇṭyamānānām
Locativeruṇṭyamāne ruṇṭyamānayoḥ ruṇṭyamāneṣu

Compound ruṇṭyamāna -

Adverb -ruṇṭyamānam -ruṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria